सुबन्तावली ?अधरौष्ठरुचक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधरौष्ठरुचकम् अधरौष्ठरुचके अधरौष्ठरुचकानि
सम्बोधनम्अधरौष्ठरुचक अधरौष्ठरुचके अधरौष्ठरुचकानि
द्वितीयाअधरौष्ठरुचकम् अधरौष्ठरुचके अधरौष्ठरुचकानि
तृतीयाअधरौष्ठरुचकेन अधरौष्ठरुचकाभ्याम् अधरौष्ठरुचकैः
चतुर्थीअधरौष्ठरुचकाय अधरौष्ठरुचकाभ्याम् अधरौष्ठरुचकेभ्यः
पञ्चमीअधरौष्ठरुचकात् अधरौष्ठरुचकाभ्याम् अधरौष्ठरुचकेभ्यः
षष्ठीअधरौष्ठरुचकस्य अधरौष्ठरुचकयोः अधरौष्ठरुचकानाम्
सप्तमीअधरौष्ठरुचके अधरौष्ठरुचकयोः अधरौष्ठरुचकेषु

समास अधरौष्ठरुचक

अव्यय ॰अधरौष्ठरुचकम् ॰अधरौष्ठरुचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria