सुबन्तावली ?अधरमधु

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधरमधु अधरमधुनी अधरमधूनि
सम्बोधनम्अधरमधु अधरमधुनी अधरमधूनि
द्वितीयाअधरमधु अधरमधुनी अधरमधूनि
तृतीयाअधरमधुना अधरमधुभ्याम् अधरमधुभिः
चतुर्थीअधरमधुने अधरमधुभ्याम् अधरमधुभ्यः
पञ्चमीअधरमधुनः अधरमधुभ्याम् अधरमधुभ्यः
षष्ठीअधरमधुनः अधरमधुनोः अधरमधूनाम्
सप्तमीअधरमधुनि अधरमधुनोः अधरमधुषु

समास अधरमधु

अव्यय ॰अधरमधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria