सुबन्तावली ?अधरदल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअधरदलम् अधरदले अधरदलानि
सम्बोधनम्अधरदल अधरदले अधरदलानि
द्वितीयाअधरदलम् अधरदले अधरदलानि
तृतीयाअधरदलेन अधरदलाभ्याम् अधरदलैः
चतुर्थीअधरदलाय अधरदलाभ्याम् अधरदलेभ्यः
पञ्चमीअधरदलात् अधरदलाभ्याम् अधरदलेभ्यः
षष्ठीअधरदलस्य अधरदलयोः अधरदलानाम्
सप्तमीअधरदले अधरदलयोः अधरदलेषु

समास अधरदल

अव्यय ॰अधरदलम् ॰अधरदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria