सुबन्तावली ?अदर

Roma

पुमान्एकद्विबहु
प्रथमाअदरः अदरौ अदराः
सम्बोधनम्अदर अदरौ अदराः
द्वितीयाअदरम् अदरौ अदरान्
तृतीयाअदरेण अदराभ्याम् अदरैः अदरेभिः
चतुर्थीअदराय अदराभ्याम् अदरेभ्यः
पञ्चमीअदरात् अदराभ्याम् अदरेभ्यः
षष्ठीअदरस्य अदरयोः अदराणाम्
सप्तमीअदरे अदरयोः अदरेषु

समास अदर

अव्यय ॰अदरम् ॰अदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria