सुबन्तावली ?अदन्तका

Roma

स्त्रीएकद्विबहु
प्रथमाअदन्तका अदन्तके अदन्तकाः
सम्बोधनम्अदन्तके अदन्तके अदन्तकाः
द्वितीयाअदन्तकाम् अदन्तके अदन्तकाः
तृतीयाअदन्तकया अदन्तकाभ्याम् अदन्तकाभिः
चतुर्थीअदन्तकायै अदन्तकाभ्याम् अदन्तकाभ्यः
पञ्चमीअदन्तकायाः अदन्तकाभ्याम् अदन्तकाभ्यः
षष्ठीअदन्तकायाः अदन्तकयोः अदन्तकानाम्
सप्तमीअदन्तकायाम् अदन्तकयोः अदन्तकासु

अव्यय ॰अदन्तकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria