सुबन्तावली ?अदब्धव्रतप्रमति

Roma

नपुंसकम्एकद्विबहु
प्रथमाअदब्धव्रतप्रमति अदब्धव्रतप्रमतिनी अदब्धव्रतप्रमतीनि
सम्बोधनम्अदब्धव्रतप्रमति अदब्धव्रतप्रमतिनी अदब्धव्रतप्रमतीनि
द्वितीयाअदब्धव्रतप्रमति अदब्धव्रतप्रमतिनी अदब्धव्रतप्रमतीनि
तृतीयाअदब्धव्रतप्रमतिना अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभिः
चतुर्थीअदब्धव्रतप्रमतिने अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभ्यः
पञ्चमीअदब्धव्रतप्रमतिनः अदब्धव्रतप्रमतिभ्याम् अदब्धव्रतप्रमतिभ्यः
षष्ठीअदब्धव्रतप्रमतिनः अदब्धव्रतप्रमतिनोः अदब्धव्रतप्रमतीनाम्
सप्तमीअदब्धव्रतप्रमतिनि अदब्धव्रतप्रमतिनोः अदब्धव्रतप्रमतिषु

समास अदब्धव्रतप्रमति

अव्यय ॰अदब्धव्रतप्रमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria