सुबन्तावली ?अदृष्टपुरुष

Roma

पुमान्एकद्विबहु
प्रथमाअदृष्टपुरुषः अदृष्टपुरुषौ अदृष्टपुरुषाः
सम्बोधनम्अदृष्टपुरुष अदृष्टपुरुषौ अदृष्टपुरुषाः
द्वितीयाअदृष्टपुरुषम् अदृष्टपुरुषौ अदृष्टपुरुषान्
तृतीयाअदृष्टपुरुषेण अदृष्टपुरुषाभ्याम् अदृष्टपुरुषैः अदृष्टपुरुषेभिः
चतुर्थीअदृष्टपुरुषाय अदृष्टपुरुषाभ्याम् अदृष्टपुरुषेभ्यः
पञ्चमीअदृष्टपुरुषात् अदृष्टपुरुषाभ्याम् अदृष्टपुरुषेभ्यः
षष्ठीअदृष्टपुरुषस्य अदृष्टपुरुषयोः अदृष्टपुरुषाणाम्
सप्तमीअदृष्टपुरुषे अदृष्टपुरुषयोः अदृष्टपुरुषेषु

समास अदृष्टपुरुष

अव्यय ॰अदृष्टपुरुषम् ॰अदृष्टपुरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria