सुबन्तावली ?अचर्मका

Roma

स्त्रीएकद्विबहु
प्रथमाअचर्मका अचर्मके अचर्मकाः
सम्बोधनम्अचर्मके अचर्मके अचर्मकाः
द्वितीयाअचर्मकाम् अचर्मके अचर्मकाः
तृतीयाअचर्मकया अचर्मकाभ्याम् अचर्मकाभिः
चतुर्थीअचर्मकायै अचर्मकाभ्याम् अचर्मकाभ्यः
पञ्चमीअचर्मकायाः अचर्मकाभ्याम् अचर्मकाभ्यः
षष्ठीअचर्मकायाः अचर्मकयोः अचर्मकाणाम्
सप्तमीअचर्मकायाम् अचर्मकयोः अचर्मकासु

अव्यय ॰अचर्मकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria