सुबन्तावली ?अचलपुर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअचलपुरम् अचलपुरे अचलपुराणि
सम्बोधनम्अचलपुर अचलपुरे अचलपुराणि
द्वितीयाअचलपुरम् अचलपुरे अचलपुराणि
तृतीयाअचलपुरेण अचलपुराभ्याम् अचलपुरैः
चतुर्थीअचलपुराय अचलपुराभ्याम् अचलपुरेभ्यः
पञ्चमीअचलपुरात् अचलपुराभ्याम् अचलपुरेभ्यः
षष्ठीअचलपुरस्य अचलपुरयोः अचलपुराणाम्
सप्तमीअचलपुरे अचलपुरयोः अचलपुरेषु

समास अचलपुर

अव्यय ॰अचलपुरम् ॰अचलपुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria