सुबन्तावली ?अचलधृति

Roma

स्त्रीएकद्विबहु
प्रथमाअचलधृतिः अचलधृती अचलधृतयः
सम्बोधनम्अचलधृते अचलधृती अचलधृतयः
द्वितीयाअचलधृतिम् अचलधृती अचलधृतीः
तृतीयाअचलधृत्या अचलधृतिभ्याम् अचलधृतिभिः
चतुर्थीअचलधृत्यै अचलधृतये अचलधृतिभ्याम् अचलधृतिभ्यः
पञ्चमीअचलधृत्याः अचलधृतेः अचलधृतिभ्याम् अचलधृतिभ्यः
षष्ठीअचलधृत्याः अचलधृतेः अचलधृत्योः अचलधृतीनाम्
सप्तमीअचलधृत्याम् अचलधृतौ अचलधृत्योः अचलधृतिषु

समास अचलधृति

अव्यय ॰अचलधृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria