सुबन्तावली ?अबुद्धिपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाअबुद्धिपूर्वः अबुद्धिपूर्वौ अबुद्धिपूर्वाः
सम्बोधनम्अबुद्धिपूर्व अबुद्धिपूर्वौ अबुद्धिपूर्वाः
द्वितीयाअबुद्धिपूर्वम् अबुद्धिपूर्वौ अबुद्धिपूर्वान्
तृतीयाअबुद्धिपूर्वेण अबुद्धिपूर्वाभ्याम् अबुद्धिपूर्वैः अबुद्धिपूर्वेभिः
चतुर्थीअबुद्धिपूर्वाय अबुद्धिपूर्वाभ्याम् अबुद्धिपूर्वेभ्यः
पञ्चमीअबुद्धिपूर्वात् अबुद्धिपूर्वाभ्याम् अबुद्धिपूर्वेभ्यः
षष्ठीअबुद्धिपूर्वस्य अबुद्धिपूर्वयोः अबुद्धिपूर्वाणाम्
सप्तमीअबुद्धिपूर्वे अबुद्धिपूर्वयोः अबुद्धिपूर्वेषु

समास अबुद्धिपूर्व

अव्यय ॰अबुद्धिपूर्वम् ॰अबुद्धिपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria