Declension table of ?abhrāyitavya

Deva

NeuterSingularDualPlural
Nominativeabhrāyitavyam abhrāyitavye abhrāyitavyāni
Vocativeabhrāyitavya abhrāyitavye abhrāyitavyāni
Accusativeabhrāyitavyam abhrāyitavye abhrāyitavyāni
Instrumentalabhrāyitavyena abhrāyitavyābhyām abhrāyitavyaiḥ
Dativeabhrāyitavyāya abhrāyitavyābhyām abhrāyitavyebhyaḥ
Ablativeabhrāyitavyāt abhrāyitavyābhyām abhrāyitavyebhyaḥ
Genitiveabhrāyitavyasya abhrāyitavyayoḥ abhrāyitavyānām
Locativeabhrāyitavye abhrāyitavyayoḥ abhrāyitavyeṣu

Compound abhrāyitavya -

Adverb -abhrāyitavyam -abhrāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria