Declension table of ?abhrāyitavya

Deva

MasculineSingularDualPlural
Nominativeabhrāyitavyaḥ abhrāyitavyau abhrāyitavyāḥ
Vocativeabhrāyitavya abhrāyitavyau abhrāyitavyāḥ
Accusativeabhrāyitavyam abhrāyitavyau abhrāyitavyān
Instrumentalabhrāyitavyena abhrāyitavyābhyām abhrāyitavyaiḥ abhrāyitavyebhiḥ
Dativeabhrāyitavyāya abhrāyitavyābhyām abhrāyitavyebhyaḥ
Ablativeabhrāyitavyāt abhrāyitavyābhyām abhrāyitavyebhyaḥ
Genitiveabhrāyitavyasya abhrāyitavyayoḥ abhrāyitavyānām
Locativeabhrāyitavye abhrāyitavyayoḥ abhrāyitavyeṣu

Compound abhrāyitavya -

Adverb -abhrāyitavyam -abhrāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria