Declension table of ?abhrāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeabhrāyiṣyamāṇā abhrāyiṣyamāṇe abhrāyiṣyamāṇāḥ
Vocativeabhrāyiṣyamāṇe abhrāyiṣyamāṇe abhrāyiṣyamāṇāḥ
Accusativeabhrāyiṣyamāṇām abhrāyiṣyamāṇe abhrāyiṣyamāṇāḥ
Instrumentalabhrāyiṣyamāṇayā abhrāyiṣyamāṇābhyām abhrāyiṣyamāṇābhiḥ
Dativeabhrāyiṣyamāṇāyai abhrāyiṣyamāṇābhyām abhrāyiṣyamāṇābhyaḥ
Ablativeabhrāyiṣyamāṇāyāḥ abhrāyiṣyamāṇābhyām abhrāyiṣyamāṇābhyaḥ
Genitiveabhrāyiṣyamāṇāyāḥ abhrāyiṣyamāṇayoḥ abhrāyiṣyamāṇānām
Locativeabhrāyiṣyamāṇāyām abhrāyiṣyamāṇayoḥ abhrāyiṣyamāṇāsu

Adverb -abhrāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria