सुबन्तावली ?अभिशस्तिपावन्

Roma

पुमान्एकद्विबहु
प्रथमाअभिशस्तिपावा अभिशस्तिपावानौ अभिशस्तिपावानः
सम्बोधनम्अभिशस्तिपावन् अभिशस्तिपावानौ अभिशस्तिपावानः
द्वितीयाअभिशस्तिपावानम् अभिशस्तिपावानौ अभिशस्तिपाव्नः
तृतीयाअभिशस्तिपाव्ना अभिशस्तिपावभ्याम् अभिशस्तिपावभिः
चतुर्थीअभिशस्तिपाव्ने अभिशस्तिपावभ्याम् अभिशस्तिपावभ्यः
पञ्चमीअभिशस्तिपाव्नः अभिशस्तिपावभ्याम् अभिशस्तिपावभ्यः
षष्ठीअभिशस्तिपाव्नः अभिशस्तिपाव्नोः अभिशस्तिपाव्नाम्
सप्तमीअभिशस्तिपाव्नि अभिशस्तिपावनि अभिशस्तिपाव्नोः अभिशस्तिपावसु

समास अभिशस्तिपाव

अव्यय ॰अभिशस्तिपावम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria