Declension table of ?abhiyuktatamā

Deva

FeminineSingularDualPlural
Nominativeabhiyuktatamā abhiyuktatame abhiyuktatamāḥ
Vocativeabhiyuktatame abhiyuktatame abhiyuktatamāḥ
Accusativeabhiyuktatamām abhiyuktatame abhiyuktatamāḥ
Instrumentalabhiyuktatamayā abhiyuktatamābhyām abhiyuktatamābhiḥ
Dativeabhiyuktatamāyai abhiyuktatamābhyām abhiyuktatamābhyaḥ
Ablativeabhiyuktatamāyāḥ abhiyuktatamābhyām abhiyuktatamābhyaḥ
Genitiveabhiyuktatamāyāḥ abhiyuktatamayoḥ abhiyuktatamānām
Locativeabhiyuktatamāyām abhiyuktatamayoḥ abhiyuktatamāsu

Adverb -abhiyuktatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria