सुबन्तावली ?अभिव्याप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअभिव्याप्तिः अभिव्याप्ती अभिव्याप्तयः
सम्बोधनम्अभिव्याप्ते अभिव्याप्ती अभिव्याप्तयः
द्वितीयाअभिव्याप्तिम् अभिव्याप्ती अभिव्याप्तीः
तृतीयाअभिव्याप्त्या अभिव्याप्तिभ्याम् अभिव्याप्तिभिः
चतुर्थीअभिव्याप्त्यै अभिव्याप्तये अभिव्याप्तिभ्याम् अभिव्याप्तिभ्यः
पञ्चमीअभिव्याप्त्याः अभिव्याप्तेः अभिव्याप्तिभ्याम् अभिव्याप्तिभ्यः
षष्ठीअभिव्याप्त्याः अभिव्याप्तेः अभिव्याप्त्योः अभिव्याप्तीनाम्
सप्तमीअभिव्याप्त्याम् अभिव्याप्तौ अभिव्याप्त्योः अभिव्याप्तिषु

समास अभिव्याप्ति

अव्यय ॰अभिव्याप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria