सुबन्तावली ?अभिविवृद्धि

Roma

स्त्रीएकद्विबहु
प्रथमाअभिविवृद्धिः अभिविवृद्धी अभिविवृद्धयः
सम्बोधनम्अभिविवृद्धे अभिविवृद्धी अभिविवृद्धयः
द्वितीयाअभिविवृद्धिम् अभिविवृद्धी अभिविवृद्धीः
तृतीयाअभिविवृद्ध्या अभिविवृद्धिभ्याम् अभिविवृद्धिभिः
चतुर्थीअभिविवृद्ध्यै अभिविवृद्धये अभिविवृद्धिभ्याम् अभिविवृद्धिभ्यः
पञ्चमीअभिविवृद्ध्याः अभिविवृद्धेः अभिविवृद्धिभ्याम् अभिविवृद्धिभ्यः
षष्ठीअभिविवृद्ध्याः अभिविवृद्धेः अभिविवृद्ध्योः अभिविवृद्धीनाम्
सप्तमीअभिविवृद्ध्याम् अभिविवृद्धौ अभिविवृद्ध्योः अभिविवृद्धिषु

समास अभिविवृद्धि

अव्यय ॰अभिविवृद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria