सुबन्तावली ?अभिसङ्क्षिप्त

Roma

पुमान्एकद्विबहु
प्रथमाअभिसङ्क्षिप्तः अभिसङ्क्षिप्तौ अभिसङ्क्षिप्ताः
सम्बोधनम्अभिसङ्क्षिप्त अभिसङ्क्षिप्तौ अभिसङ्क्षिप्ताः
द्वितीयाअभिसङ्क्षिप्तम् अभिसङ्क्षिप्तौ अभिसङ्क्षिप्तान्
तृतीयाअभिसङ्क्षिप्तेन अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्तैः अभिसङ्क्षिप्तेभिः
चतुर्थीअभिसङ्क्षिप्ताय अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्तेभ्यः
पञ्चमीअभिसङ्क्षिप्तात् अभिसङ्क्षिप्ताभ्याम् अभिसङ्क्षिप्तेभ्यः
षष्ठीअभिसङ्क्षिप्तस्य अभिसङ्क्षिप्तयोः अभिसङ्क्षिप्तानाम्
सप्तमीअभिसङ्क्षिप्ते अभिसङ्क्षिप्तयोः अभिसङ्क्षिप्तेषु

समास अभिसङ्क्षिप्त

अव्यय ॰अभिसङ्क्षिप्तम् ॰अभिसङ्क्षिप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria