सुबन्तावली ?अभिसन्धिपूर्वा

Roma

स्त्रीएकद्विबहु
प्रथमाअभिसन्धिपूर्वा अभिसन्धिपूर्वे अभिसन्धिपूर्वाः
सम्बोधनम्अभिसन्धिपूर्वे अभिसन्धिपूर्वे अभिसन्धिपूर्वाः
द्वितीयाअभिसन्धिपूर्वाम् अभिसन्धिपूर्वे अभिसन्धिपूर्वाः
तृतीयाअभिसन्धिपूर्वया अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वाभिः
चतुर्थीअभिसन्धिपूर्वायै अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वाभ्यः
पञ्चमीअभिसन्धिपूर्वायाः अभिसन्धिपूर्वाभ्याम् अभिसन्धिपूर्वाभ्यः
षष्ठीअभिसन्धिपूर्वायाः अभिसन्धिपूर्वयोः अभिसन्धिपूर्वाणाम्
सप्तमीअभिसन्धिपूर्वायाम् अभिसन्धिपूर्वयोः अभिसन्धिपूर्वासु

अव्यय ॰अभिसन्धिपूर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria