सुबन्तावली ?अभिसन्धिकृत

Roma

पुमान्एकद्विबहु
प्रथमाअभिसन्धिकृतः अभिसन्धिकृतौ अभिसन्धिकृताः
सम्बोधनम्अभिसन्धिकृत अभिसन्धिकृतौ अभिसन्धिकृताः
द्वितीयाअभिसन्धिकृतम् अभिसन्धिकृतौ अभिसन्धिकृतान्
तृतीयाअभिसन्धिकृतेन अभिसन्धिकृताभ्याम् अभिसन्धिकृतैः अभिसन्धिकृतेभिः
चतुर्थीअभिसन्धिकृताय अभिसन्धिकृताभ्याम् अभिसन्धिकृतेभ्यः
पञ्चमीअभिसन्धिकृतात् अभिसन्धिकृताभ्याम् अभिसन्धिकृतेभ्यः
षष्ठीअभिसन्धिकृतस्य अभिसन्धिकृतयोः अभिसन्धिकृतानाम्
सप्तमीअभिसन्धिकृते अभिसन्धिकृतयोः अभिसन्धिकृतेषु

समास अभिसन्धिकृत

अव्यय ॰अभिसन्धिकृतम् ॰अभिसन्धिकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria