सुबन्तावली ?अभिरूपभूयिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाअभिरूपभूयिष्ठः अभिरूपभूयिष्ठौ अभिरूपभूयिष्ठाः
सम्बोधनम्अभिरूपभूयिष्ठ अभिरूपभूयिष्ठौ अभिरूपभूयिष्ठाः
द्वितीयाअभिरूपभूयिष्ठम् अभिरूपभूयिष्ठौ अभिरूपभूयिष्ठान्
तृतीयाअभिरूपभूयिष्ठेन अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठैः अभिरूपभूयिष्ठेभिः
चतुर्थीअभिरूपभूयिष्ठाय अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठेभ्यः
पञ्चमीअभिरूपभूयिष्ठात् अभिरूपभूयिष्ठाभ्याम् अभिरूपभूयिष्ठेभ्यः
षष्ठीअभिरूपभूयिष्ठस्य अभिरूपभूयिष्ठयोः अभिरूपभूयिष्ठानाम्
सप्तमीअभिरूपभूयिष्ठे अभिरूपभूयिष्ठयोः अभिरूपभूयिष्ठेषु

समास अभिरूपभूयिष्ठ

अव्यय ॰अभिरूपभूयिष्ठम् ॰अभिरूपभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria