सुबन्तावली ?अभिप्रश्निनी

Roma

स्त्रीएकद्विबहु
प्रथमाअभिप्रश्निनी अभिप्रश्निन्यौ अभिप्रश्निन्यः
सम्बोधनम्अभिप्रश्निनि अभिप्रश्निन्यौ अभिप्रश्निन्यः
द्वितीयाअभिप्रश्निनीम् अभिप्रश्निन्यौ अभिप्रश्निनीः
तृतीयाअभिप्रश्निन्या अभिप्रश्निनीभ्याम् अभिप्रश्निनीभिः
चतुर्थीअभिप्रश्निन्यै अभिप्रश्निनीभ्याम् अभिप्रश्निनीभ्यः
पञ्चमीअभिप्रश्निन्याः अभिप्रश्निनीभ्याम् अभिप्रश्निनीभ्यः
षष्ठीअभिप्रश्निन्याः अभिप्रश्निन्योः अभिप्रश्निनीनाम्
सप्तमीअभिप्रश्निन्याम् अभिप्रश्निन्योः अभिप्रश्निनीषु

समास अभिप्रश्निनि अभिप्रश्निनी

अव्यय ॰अभिप्रश्निनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria