Declension table of ?abhijillagnā

Deva

FeminineSingularDualPlural
Nominativeabhijillagnā abhijillagne abhijillagnāḥ
Vocativeabhijillagne abhijillagne abhijillagnāḥ
Accusativeabhijillagnām abhijillagne abhijillagnāḥ
Instrumentalabhijillagnayā abhijillagnābhyām abhijillagnābhiḥ
Dativeabhijillagnāyai abhijillagnābhyām abhijillagnābhyaḥ
Ablativeabhijillagnāyāḥ abhijillagnābhyām abhijillagnābhyaḥ
Genitiveabhijillagnāyāḥ abhijillagnayoḥ abhijillagnānām
Locativeabhijillagnāyām abhijillagnayoḥ abhijillagnāsu

Adverb -abhijillagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria