Declension table of ?abhijanavatī

Deva

FeminineSingularDualPlural
Nominativeabhijanavatī abhijanavatyau abhijanavatyaḥ
Vocativeabhijanavati abhijanavatyau abhijanavatyaḥ
Accusativeabhijanavatīm abhijanavatyau abhijanavatīḥ
Instrumentalabhijanavatyā abhijanavatībhyām abhijanavatībhiḥ
Dativeabhijanavatyai abhijanavatībhyām abhijanavatībhyaḥ
Ablativeabhijanavatyāḥ abhijanavatībhyām abhijanavatībhyaḥ
Genitiveabhijanavatyāḥ abhijanavatyoḥ abhijanavatīnām
Locativeabhijanavatyām abhijanavatyoḥ abhijanavatīṣu

Compound abhijanavati - abhijanavatī -

Adverb -abhijanavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria