Declension table of ?abhīttā

Deva

FeminineSingularDualPlural
Nominativeabhīttā abhītte abhīttāḥ
Vocativeabhītte abhītte abhīttāḥ
Accusativeabhīttām abhītte abhīttāḥ
Instrumentalabhīttayā abhīttābhyām abhīttābhiḥ
Dativeabhīttāyai abhīttābhyām abhīttābhyaḥ
Ablativeabhīttāyāḥ abhīttābhyām abhīttābhyaḥ
Genitiveabhīttāyāḥ abhīttayoḥ abhīttānām
Locativeabhīttāyām abhīttayoḥ abhīttāsu

Adverb -abhīttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria