Declension table of ?abhihitānvayavādinī

Deva

FeminineSingularDualPlural
Nominativeabhihitānvayavādinī abhihitānvayavādinyau abhihitānvayavādinyaḥ
Vocativeabhihitānvayavādini abhihitānvayavādinyau abhihitānvayavādinyaḥ
Accusativeabhihitānvayavādinīm abhihitānvayavādinyau abhihitānvayavādinīḥ
Instrumentalabhihitānvayavādinyā abhihitānvayavādinībhyām abhihitānvayavādinībhiḥ
Dativeabhihitānvayavādinyai abhihitānvayavādinībhyām abhihitānvayavādinībhyaḥ
Ablativeabhihitānvayavādinyāḥ abhihitānvayavādinībhyām abhihitānvayavādinībhyaḥ
Genitiveabhihitānvayavādinyāḥ abhihitānvayavādinyoḥ abhihitānvayavādinīnām
Locativeabhihitānvayavādinyām abhihitānvayavādinyoḥ abhihitānvayavādinīṣu

Compound abhihitānvayavādini - abhihitānvayavādinī -

Adverb -abhihitānvayavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria