सुबन्तावली ?अभयडिण्डिम

Roma

पुमान्एकद्विबहु
प्रथमाअभयडिण्डिमः अभयडिण्डिमौ अभयडिण्डिमाः
सम्बोधनम्अभयडिण्डिम अभयडिण्डिमौ अभयडिण्डिमाः
द्वितीयाअभयडिण्डिमम् अभयडिण्डिमौ अभयडिण्डिमान्
तृतीयाअभयडिण्डिमेन अभयडिण्डिमाभ्याम् अभयडिण्डिमैः अभयडिण्डिमेभिः
चतुर्थीअभयडिण्डिमाय अभयडिण्डिमाभ्याम् अभयडिण्डिमेभ्यः
पञ्चमीअभयडिण्डिमात् अभयडिण्डिमाभ्याम् अभयडिण्डिमेभ्यः
षष्ठीअभयडिण्डिमस्य अभयडिण्डिमयोः अभयडिण्डिमानाम्
सप्तमीअभयडिण्डिमे अभयडिण्डिमयोः अभयडिण्डिमेषु

समास अभयडिण्डिम

अव्यय ॰अभयडिण्डिमम् ॰अभयडिण्डिमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria