सुबन्तावली ?अब्धिमण्डूकी

Roma

स्त्रीएकद्विबहु
प्रथमाअब्धिमण्डूकी अब्धिमण्डूक्यौ अब्धिमण्डूक्यः
सम्बोधनम्अब्धिमण्डूकि अब्धिमण्डूक्यौ अब्धिमण्डूक्यः
द्वितीयाअब्धिमण्डूकीम् अब्धिमण्डूक्यौ अब्धिमण्डूकीः
तृतीयाअब्धिमण्डूक्या अब्धिमण्डूकीभ्याम् अब्धिमण्डूकीभिः
चतुर्थीअब्धिमण्डूक्यै अब्धिमण्डूकीभ्याम् अब्धिमण्डूकीभ्यः
पञ्चमीअब्धिमण्डूक्याः अब्धिमण्डूकीभ्याम् अब्धिमण्डूकीभ्यः
षष्ठीअब्धिमण्डूक्याः अब्धिमण्डूक्योः अब्धिमण्डूकीनाम्
सप्तमीअब्धिमण्डूक्याम् अब्धिमण्डूक्योः अब्धिमण्डूकीषु

समास अब्धिमण्डूकि अब्धिमण्डूकी

अव्यय ॰अब्धिमण्डूकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria