सुबन्तावली ?अब्दशत

Roma

नपुंसकम्एकद्विबहु
प्रथमाअब्दशतम् अब्दशते अब्दशतानि
सम्बोधनम्अब्दशत अब्दशते अब्दशतानि
द्वितीयाअब्दशतम् अब्दशते अब्दशतानि
तृतीयाअब्दशतेन अब्दशताभ्याम् अब्दशतैः
चतुर्थीअब्दशताय अब्दशताभ्याम् अब्दशतेभ्यः
पञ्चमीअब्दशतात् अब्दशताभ्याम् अब्दशतेभ्यः
षष्ठीअब्दशतस्य अब्दशतयोः अब्दशतानाम्
सप्तमीअब्दशते अब्दशतयोः अब्दशतेषु

समास अब्दशत

अव्यय ॰अब्दशतम् ॰अब्दशतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria