Declension table of ?āśyāmalā

Deva

FeminineSingularDualPlural
Nominativeāśyāmalā āśyāmale āśyāmalāḥ
Vocativeāśyāmale āśyāmale āśyāmalāḥ
Accusativeāśyāmalām āśyāmale āśyāmalāḥ
Instrumentalāśyāmalayā āśyāmalābhyām āśyāmalābhiḥ
Dativeāśyāmalāyai āśyāmalābhyām āśyāmalābhyaḥ
Ablativeāśyāmalāyāḥ āśyāmalābhyām āśyāmalābhyaḥ
Genitiveāśyāmalāyāḥ āśyāmalayoḥ āśyāmalānām
Locativeāśyāmalāyām āśyāmalayoḥ āśyāmalāsu

Adverb -āśyāmalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria