Declension table of ?āścaryamayī

Deva

FeminineSingularDualPlural
Nominativeāścaryamayī āścaryamayyau āścaryamayyaḥ
Vocativeāścaryamayi āścaryamayyau āścaryamayyaḥ
Accusativeāścaryamayīm āścaryamayyau āścaryamayīḥ
Instrumentalāścaryamayyā āścaryamayībhyām āścaryamayībhiḥ
Dativeāścaryamayyai āścaryamayībhyām āścaryamayībhyaḥ
Ablativeāścaryamayyāḥ āścaryamayībhyām āścaryamayībhyaḥ
Genitiveāścaryamayyāḥ āścaryamayyoḥ āścaryamayīṇām
Locativeāścaryamayyām āścaryamayyoḥ āścaryamayīṣu

Compound āścaryamayi - āścaryamayī -

Adverb -āścaryamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria