Declension table of ?āśayitavya

Deva

NeuterSingularDualPlural
Nominativeāśayitavyam āśayitavye āśayitavyāni
Vocativeāśayitavya āśayitavye āśayitavyāni
Accusativeāśayitavyam āśayitavye āśayitavyāni
Instrumentalāśayitavyena āśayitavyābhyām āśayitavyaiḥ
Dativeāśayitavyāya āśayitavyābhyām āśayitavyebhyaḥ
Ablativeāśayitavyāt āśayitavyābhyām āśayitavyebhyaḥ
Genitiveāśayitavyasya āśayitavyayoḥ āśayitavyānām
Locativeāśayitavye āśayitavyayoḥ āśayitavyeṣu

Compound āśayitavya -

Adverb -āśayitavyam -āśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria