Declension table of ?āśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāśayiṣyamāṇā āśayiṣyamāṇe āśayiṣyamāṇāḥ
Vocativeāśayiṣyamāṇe āśayiṣyamāṇe āśayiṣyamāṇāḥ
Accusativeāśayiṣyamāṇām āśayiṣyamāṇe āśayiṣyamāṇāḥ
Instrumentalāśayiṣyamāṇayā āśayiṣyamāṇābhyām āśayiṣyamāṇābhiḥ
Dativeāśayiṣyamāṇāyai āśayiṣyamāṇābhyām āśayiṣyamāṇābhyaḥ
Ablativeāśayiṣyamāṇāyāḥ āśayiṣyamāṇābhyām āśayiṣyamāṇābhyaḥ
Genitiveāśayiṣyamāṇāyāḥ āśayiṣyamāṇayoḥ āśayiṣyamāṇānām
Locativeāśayiṣyamāṇāyām āśayiṣyamāṇayoḥ āśayiṣyamāṇāsu

Adverb -āśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria