Declension table of ?āśayamāna

Deva

NeuterSingularDualPlural
Nominativeāśayamānam āśayamāne āśayamānāni
Vocativeāśayamāna āśayamāne āśayamānāni
Accusativeāśayamānam āśayamāne āśayamānāni
Instrumentalāśayamānena āśayamānābhyām āśayamānaiḥ
Dativeāśayamānāya āśayamānābhyām āśayamānebhyaḥ
Ablativeāśayamānāt āśayamānābhyām āśayamānebhyaḥ
Genitiveāśayamānasya āśayamānayoḥ āśayamānānām
Locativeāśayamāne āśayamānayoḥ āśayamāneṣu

Compound āśayamāna -

Adverb -āśayamānam -āśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria