Declension table of ?āśanīya

Deva

MasculineSingularDualPlural
Nominativeāśanīyaḥ āśanīyau āśanīyāḥ
Vocativeāśanīya āśanīyau āśanīyāḥ
Accusativeāśanīyam āśanīyau āśanīyān
Instrumentalāśanīyena āśanīyābhyām āśanīyaiḥ āśanīyebhiḥ
Dativeāśanīyāya āśanīyābhyām āśanīyebhyaḥ
Ablativeāśanīyāt āśanīyābhyām āśanīyebhyaḥ
Genitiveāśanīyasya āśanīyayoḥ āśanīyānām
Locativeāśanīye āśanīyayoḥ āśanīyeṣu

Compound āśanīya -

Adverb -āśanīyam -āśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria