सुबन्तावली ?आयतविक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमाआयतविक्रमा आयतविक्रमे आयतविक्रमाः
सम्बोधनम्आयतविक्रमे आयतविक्रमे आयतविक्रमाः
द्वितीयाआयतविक्रमाम् आयतविक्रमे आयतविक्रमाः
तृतीयाआयतविक्रमया आयतविक्रमाभ्याम् आयतविक्रमाभिः
चतुर्थीआयतविक्रमायै आयतविक्रमाभ्याम् आयतविक्रमाभ्यः
पञ्चमीआयतविक्रमायाः आयतविक्रमाभ्याम् आयतविक्रमाभ्यः
षष्ठीआयतविक्रमायाः आयतविक्रमयोः आयतविक्रमाणाम्
सप्तमीआयतविक्रमायाम् आयतविक्रमयोः आयतविक्रमासु

अव्यय ॰आयतविक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria