सुबन्तावली ?आयतभ्रूकता

Roma

स्त्रीएकद्विबहु
प्रथमाआयतभ्रूकता आयतभ्रूकते आयतभ्रूकताः
सम्बोधनम्आयतभ्रूकते आयतभ्रूकते आयतभ्रूकताः
द्वितीयाआयतभ्रूकताम् आयतभ्रूकते आयतभ्रूकताः
तृतीयाआयतभ्रूकतया आयतभ्रूकताभ्याम् आयतभ्रूकताभिः
चतुर्थीआयतभ्रूकतायै आयतभ्रूकताभ्याम् आयतभ्रूकताभ्यः
पञ्चमीआयतभ्रूकतायाः आयतभ्रूकताभ्याम् आयतभ्रूकताभ्यः
षष्ठीआयतभ्रूकतायाः आयतभ्रूकतयोः आयतभ्रूकतानाम्
सप्तमीआयतभ्रूकतायाम् आयतभ्रूकतयोः आयतभ्रूकतासु

अव्यय ॰आयतभ्रूकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria