सुबन्तावली ?आयसमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाआयसमयम् आयसमये आयसमयानि
सम्बोधनम्आयसमय आयसमये आयसमयानि
द्वितीयाआयसमयम् आयसमये आयसमयानि
तृतीयाआयसमयेन आयसमयाभ्याम् आयसमयैः
चतुर्थीआयसमयाय आयसमयाभ्याम् आयसमयेभ्यः
पञ्चमीआयसमयात् आयसमयाभ्याम् आयसमयेभ्यः
षष्ठीआयसमयस्य आयसमययोः आयसमयानाम्
सप्तमीआयसमये आयसमययोः आयसमयेषु

समास आयसमय

अव्यय ॰आयसमयम् ॰आयसमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria