Declension table of ?āvyamāna

Deva

NeuterSingularDualPlural
Nominativeāvyamānam āvyamāne āvyamānāni
Vocativeāvyamāna āvyamāne āvyamānāni
Accusativeāvyamānam āvyamāne āvyamānāni
Instrumentalāvyamānena āvyamānābhyām āvyamānaiḥ
Dativeāvyamānāya āvyamānābhyām āvyamānebhyaḥ
Ablativeāvyamānāt āvyamānābhyām āvyamānebhyaḥ
Genitiveāvyamānasya āvyamānayoḥ āvyamānānām
Locativeāvyamāne āvyamānayoḥ āvyamāneṣu

Compound āvyamāna -

Adverb -āvyamānam -āvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria