Declension table of ?āvitavat

Deva

NeuterSingularDualPlural
Nominativeāvitavat āvitavantī āvitavatī āvitavanti
Vocativeāvitavat āvitavantī āvitavatī āvitavanti
Accusativeāvitavat āvitavantī āvitavatī āvitavanti
Instrumentalāvitavatā āvitavadbhyām āvitavadbhiḥ
Dativeāvitavate āvitavadbhyām āvitavadbhyaḥ
Ablativeāvitavataḥ āvitavadbhyām āvitavadbhyaḥ
Genitiveāvitavataḥ āvitavatoḥ āvitavatām
Locativeāvitavati āvitavatoḥ āvitavatsu

Adverb -āvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria