Declension table of ?āvita

Deva

NeuterSingularDualPlural
Nominativeāvitam āvite āvitāni
Vocativeāvita āvite āvitāni
Accusativeāvitam āvite āvitāni
Instrumentalāvitena āvitābhyām āvitaiḥ
Dativeāvitāya āvitābhyām āvitebhyaḥ
Ablativeāvitāt āvitābhyām āvitebhyaḥ
Genitiveāvitasya āvitayoḥ āvitānām
Locativeāvite āvitayoḥ āviteṣu

Compound āvita -

Adverb -āvitam -āvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria