सुबन्तावली ?आवयत्

Roma

पुमान्एकद्विबहु
प्रथमाआवयन् आवयन्तौ आवयन्तः
सम्बोधनम्आवयन् आवयन्तौ आवयन्तः
द्वितीयाआवयन्तम् आवयन्तौ आवयतः
तृतीयाआवयता आवयद्भ्याम् आवयद्भिः
चतुर्थीआवयते आवयद्भ्याम् आवयद्भ्यः
पञ्चमीआवयतः आवयद्भ्याम् आवयद्भ्यः
षष्ठीआवयतः आवयतोः आवयताम्
सप्तमीआवयति आवयतोः आवयत्सु

समास आवयत्

अव्यय ॰आवयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria