सुबन्तावली ?आवरसमका

Roma

स्त्रीएकद्विबहु
प्रथमाआवरसमका आवरसमके आवरसमकाः
सम्बोधनम्आवरसमके आवरसमके आवरसमकाः
द्वितीयाआवरसमकाम् आवरसमके आवरसमकाः
तृतीयाआवरसमकया आवरसमकाभ्याम् आवरसमकाभिः
चतुर्थीआवरसमकायै आवरसमकाभ्याम् आवरसमकाभ्यः
पञ्चमीआवरसमकायाः आवरसमकाभ्याम् आवरसमकाभ्यः
षष्ठीआवरसमकायाः आवरसमकयोः आवरसमकानाम्
सप्तमीआवरसमकायाम् आवरसमकयोः आवरसमकासु

अव्यय ॰आवरसमकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria