सुबन्तावली ?आत्मोपजीविनी

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मोपजीविनी आत्मोपजीविन्यौ आत्मोपजीविन्यः
सम्बोधनम्आत्मोपजीविनि आत्मोपजीविन्यौ आत्मोपजीविन्यः
द्वितीयाआत्मोपजीविनीम् आत्मोपजीविन्यौ आत्मोपजीविनीः
तृतीयाआत्मोपजीविन्या आत्मोपजीविनीभ्याम् आत्मोपजीविनीभिः
चतुर्थीआत्मोपजीविन्यै आत्मोपजीविनीभ्याम् आत्मोपजीविनीभ्यः
पञ्चमीआत्मोपजीविन्याः आत्मोपजीविनीभ्याम् आत्मोपजीविनीभ्यः
षष्ठीआत्मोपजीविन्याः आत्मोपजीविन्योः आत्मोपजीविनीनाम्
सप्तमीआत्मोपजीविन्याम् आत्मोपजीविन्योः आत्मोपजीविनीषु

समास आत्मोपजीविनि आत्मोपजीविनी

अव्यय ॰आत्मोपजीविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria