सुबन्तावली ?आत्मवञ्चक

Roma

पुमान्एकद्विबहु
प्रथमाआत्मवञ्चकः आत्मवञ्चकौ आत्मवञ्चकाः
सम्बोधनम्आत्मवञ्चक आत्मवञ्चकौ आत्मवञ्चकाः
द्वितीयाआत्मवञ्चकम् आत्मवञ्चकौ आत्मवञ्चकान्
तृतीयाआत्मवञ्चकेन आत्मवञ्चकाभ्याम् आत्मवञ्चकैः आत्मवञ्चकेभिः
चतुर्थीआत्मवञ्चकाय आत्मवञ्चकाभ्याम् आत्मवञ्चकेभ्यः
पञ्चमीआत्मवञ्चकात् आत्मवञ्चकाभ्याम् आत्मवञ्चकेभ्यः
षष्ठीआत्मवञ्चकस्य आत्मवञ्चकयोः आत्मवञ्चकानाम्
सप्तमीआत्मवञ्चके आत्मवञ्चकयोः आत्मवञ्चकेषु

समास आत्मवञ्चक

अव्यय ॰आत्मवञ्चकम् ॰आत्मवञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria