सुबन्तावली ?आतर्द

Roma

पुमान्एकद्विबहु
प्रथमाआतर्दः आतर्दौ आतर्दाः
सम्बोधनम्आतर्द आतर्दौ आतर्दाः
द्वितीयाआतर्दम् आतर्दौ आतर्दान्
तृतीयाआतर्देन आतर्दाभ्याम् आतर्दैः आतर्देभिः
चतुर्थीआतर्दाय आतर्दाभ्याम् आतर्देभ्यः
पञ्चमीआतर्दात् आतर्दाभ्याम् आतर्देभ्यः
षष्ठीआतर्दस्य आतर्दयोः आतर्दानाम्
सप्तमीआतर्दे आतर्दयोः आतर्देषु

समास आतर्द

अव्यय ॰आतर्दम् ॰आतर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria