Declension table of ?āsaṅgā

Deva

FeminineSingularDualPlural
Nominativeāsaṅgā āsaṅge āsaṅgāḥ
Vocativeāsaṅge āsaṅge āsaṅgāḥ
Accusativeāsaṅgām āsaṅge āsaṅgāḥ
Instrumentalāsaṅgayā āsaṅgābhyām āsaṅgābhiḥ
Dativeāsaṅgāyai āsaṅgābhyām āsaṅgābhyaḥ
Ablativeāsaṅgāyāḥ āsaṅgābhyām āsaṅgābhyaḥ
Genitiveāsaṅgāyāḥ āsaṅgayoḥ āsaṅgānām
Locativeāsaṅgāyām āsaṅgayoḥ āsaṅgāsu

Adverb -āsaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria