सुबन्तावली ?आर्धप्रस्थिक

Roma

पुमान्एकद्विबहु
प्रथमाआर्धप्रस्थिकः आर्धप्रस्थिकौ आर्धप्रस्थिकाः
सम्बोधनम्आर्धप्रस्थिक आर्धप्रस्थिकौ आर्धप्रस्थिकाः
द्वितीयाआर्धप्रस्थिकम् आर्धप्रस्थिकौ आर्धप्रस्थिकान्
तृतीयाआर्धप्रस्थिकेन आर्धप्रस्थिकाभ्याम् आर्धप्रस्थिकैः आर्धप्रस्थिकेभिः
चतुर्थीआर्धप्रस्थिकाय आर्धप्रस्थिकाभ्याम् आर्धप्रस्थिकेभ्यः
पञ्चमीआर्धप्रस्थिकात् आर्धप्रस्थिकाभ्याम् आर्धप्रस्थिकेभ्यः
षष्ठीआर्धप्रस्थिकस्य आर्धप्रस्थिकयोः आर्धप्रस्थिकानाम्
सप्तमीआर्धप्रस्थिके आर्धप्रस्थिकयोः आर्धप्रस्थिकेषु

समास आर्धप्रस्थिक

अव्यय ॰आर्धप्रस्थिकम् ॰आर्धप्रस्थिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria