सुबन्तावली ?आरट

Roma

पुमान्एकद्विबहु
प्रथमाआरटः आरटौ आरटाः
सम्बोधनम्आरट आरटौ आरटाः
द्वितीयाआरटम् आरटौ आरटान्
तृतीयाआरटेन आरटाभ्याम् आरटैः आरटेभिः
चतुर्थीआरटाय आरटाभ्याम् आरटेभ्यः
पञ्चमीआरटात् आरटाभ्याम् आरटेभ्यः
षष्ठीआरटस्य आरटयोः आरटानाम्
सप्तमीआरटे आरटयोः आरटेषु

समास आरट

अव्यय ॰आरटम् ॰आरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria